वांछित मन्त्र चुनें
आर्चिक को चुनें

प्र꣡त्य꣢स्मै꣣ पि꣡पी꣢षते꣣ वि꣡श्वा꣢नि वि꣣दु꣡षे꣢ भर । अ꣣रङ्गमा꣢य꣣ ज꣢ग्म꣣ये꣡ऽप꣢श्चादध्व꣣ने꣡ न꣢रः ॥३५२॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

प्रत्यस्मै पिपीषते विश्वानि विदुषे भर । अरङ्गमाय जग्मयेऽपश्चादध्वने नरः ॥३५२॥

मन्त्र उच्चारण
पद पाठ

प्र꣡ति꣢꣯ । अ꣣स्मै । पि꣡पी꣢꣯षते । वि꣡श्वा꣢꣯नि । वि꣣दु꣡षे꣢ । भर । अरङ्गमा꣡य꣢ । अ꣣रम् । गमा꣡य꣢ । ज꣡ग्म꣢꣯ये । अ꣡प꣢꣯श्चादध्वने । अ꣡प꣢꣯श्चा । द꣣ध्वने । न꣡रः꣢꣯ । ॥३५२॥

सामवेद » - पूर्वार्चिकः » मन्त्र संख्या - 352 | (कौथोम) 4 » 2 » 2 » 1 | (रानायाणीय) 4 » 1 » 1


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

अथ चतुर्थोऽध्यायः प्रथम मन्त्र में जगदीश्वर और आचार्य के प्रति मनुष्यों का कर्त्तव्य बताया गया है।

पदार्थान्वयभाषाः -

प्रथम—जगदीश्वर के पक्ष में। हे नर ! तू (पिपीषते) तेरी मित्रता के प्यासे, (विदुषे) सर्वज्ञ (अरङ्गमाय) पर्याप्तरूप में धनादि प्राप्त करानेवाले, (जग्मये) सहायता के लिए सदा आगे बढ़नेवाले, और (नरः) मनुष्यों को (अ-पश्चा-दध्वने) पीछे न धकेलनेवाले, प्रत्युत सदा विजयार्थ आगे बढ़ने के लिए उत्साहित करनेवाले इन्द्र जगदीश्वर के लिए (विश्वानि) अपनी सब मित्रताओं को (प्रति भर) भेंट कर ॥ द्वितीय—आचार्य के पक्ष में। हे राजन् वा प्रजाजन ! तुम (पिपीषते) गुरुकुल चलाने के लिए धनादि पदार्थों के प्यासे, (अरङ्गमाय) विद्या आदि में पारंगत, (जग्मये) क्रियाशील (अ-पश्चा-दध्वने) कभी पग न हटानेवाले, किन्तु सदा आगे बढ़नेवाले (विदुषे) विद्वान् आचार्य के लिए (विश्वानि) सब उत्तम धन आदियों को, और विद्याप्रदान तथा आचार-निर्माण के लिए (नरः) प्रतिभाशाली बालकों को (प्रतिभर) सौंपो ॥१॥ इस मन्त्र में श्लेषालङ्कार है ॥१॥

भावार्थभाषाः -

सब राजा-प्रजा आदि को चाहिए कि वे जगदीश्वर के साथ मित्रता करें और विद्वानों को धन, धान्य आदि से सत्कृत करके उन्हें विद्या तथा उपदेश देने के लिए निश्चित कर दें ॥१॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ चतुर्थोऽध्यायः। अथ जगदीश्वरमाचार्यं च प्रति जनानां कर्त्तव्यमाह।

पदार्थान्वयभाषाः -

प्रथमः—जगदीश्वरपरः। हे मनुष्य ! त्वम् (पिपीषते) पिपासते, तव सख्यं प्राप्तुमिच्छते। पीङ् पाने दिवादिः, ततः सनि शतरि रूपम्। (विदुषे) सर्वज्ञाय, (अरङ्गमाय) अरं पर्याप्तं धनादिकं गमयति प्रापयति तस्मै, बहुधनादिवर्षकायेत्यर्थः, (जग्मये) सहायतार्थं सदैव अग्रगामिने। गत्यर्थाद् गम्लृ धातोः ‘आदृगमहनजनः किकिनौ लिट् च। अ० ३।२।१७१’ इति किः प्रत्ययः लिड्वद्भावश्च। (नरः) मनुष्यान्। नृ शब्दस्य द्वितीयाबहुवचने रूपम्। (अपश्चादध्वने२) न पश्चा पश्चात् दध्यति प्रेरयतीति तस्मै, सर्वदा विजयार्थं अग्रे गन्तुं समुत्साहयते इत्यर्थः, इन्द्राय जगदीश्वराय। दध्यति गतिकर्मा। निघं० २।१४, तत्र ‘दध्यति’ इत्यपि पाठान्तरम्। पश्चा इति ‘पश्च पश्चा च छन्दसि। अ० ५।३।३३’ इति पश्चादर्थे निपात्यते। (विश्वानि) सर्वाणि स्वकीयानि सख्यानि (प्रति भर) समर्पय, उपायनीकुरु। अथ द्वितीयः—आचार्यपरः। हे राजन् प्रजाजन वा ! त्वम् (पिपीषते) गुरुकुलस्य सञ्चालनाय धनादीनां पिपासते, (अरङ्गमाय३) विद्यादेः पर्याप्तं पारङ्गताय, (जग्मये) क्रियाशीलाय (अ-पश्चा-दध्वने) कदापि पश्चात् पदं न निदधानाय, किन्तु सदैव अग्रेसराय (विदुषे) विद्वद्वराय आचार्याय (विश्वानि) सर्वाण्युत्तमानि धनादीनि, विद्याप्रदानायाचारनिर्माणाय च (नरः) नॄंश्च, प्रतिभाशालिनो बालकांश्चेत्यर्थः (प्रतिभर) समर्पय ॥१॥४ अत्र श्लेषालङ्कारः ॥१॥

भावार्थभाषाः -

सर्वै राजप्रजादिभिर्जगदीश्वरेण सख्यं योजनीयम्, विद्वांसश्च धनधान्यादिना सत्कृत्य विद्योपदेशप्रदानाय निश्चिन्ताः कर्त्तव्याः ॥१॥

टिप्पणी: १. ऋ० ६।४२।१ ‘अपश्चाद्दध्वने नरे’ इति पाठः। साम० १४४०। २. क्वचित्तु ‘अपश्चादध्वने’ इति पाठः। तद् दध्यते रूपम्। अर्थस्तु स एव। ३. (अरङ्गमाय) यो विद्याया अरं पारं गच्छति तस्मै—इति ऋ० ६।४२।१ भाष्ये द०। ४. ऋग्भाष्ये दयानन्दर्षिर्मन्त्रमेतं विद्वत्पक्षे व्याख्यातवान्।